Invastor logo
No products in cart
No products in cart

Ai Content Generator

Ai Picture

Tell Your Story

My profile picture
66be7f70aea201fe78fee2e6

Write a detailed discussion between 2 people, arguing over money that one person borrowed and has refused to pay. Write it in Sanskrit language.

6 months ago
203

द्वयोः विवादः संस्कृते (Discussion between Two People in Sanskrit)

पुरुषः 1: नमस्ते! त्वं धनं मांस्यसि अपि न दत्त्वा। किं कारणेन त्वं अदत्तं धनं मांसि?

पुरुषः 2: नमस्ते! अहं त्वया धनं आदत्तवान्, तथापि मया दत्तं धनं त्वया च अनुचितं व्ययं कृतं।

पुरुषः 1: किमर्थं अनुचितं व्ययं कृतं? धनं आदत्तं यथा अभिप्रेतं तथा अपि त्वया च अनुचितं व्ययं कृतं भवेत्।

पुरुषः 2: न त्वं मां धनं आदत्तवान् तथापि अहं त्वया दत्तं धनं च व्ययं कृतं अत्र निर्णयः आवश्यकः। तव अनुचितं व्ययं नास्ति।

पुरुषः 1: अहमपि त्वया दत्तं धनं व्ययं कृतं नास्ति। तव दत्तं धनं अपि निर्यातनं न कृतं। अत्र निर्णयः आवश्यकः भवेत्।

पुरुषः 2: अहं त्वया दत्तं धनं व्ययं कृतं अनुचितं न कृतं चेत्, तदा अहं त्वया दत्तं धनं पुनः तव पासे प्रतिष्ठापयितुं शक्नोमि।

पुरुषः 1: निर्णयं कर्तुं आवश्यकं अस्ति। वयं एकस्मिन स्थाने संवदामः। यदि त्वं धनं पुनः न दत्त्वा, तर्हि मया न्याय्यं कार्यं कृतं भविष्यति।

User Comments

Related Posts

    There are no more blogs to show

    © 2025 Invastor. All Rights Reserved